SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ । । ११ । । प्र ति ष्ठा क ल्प अञ्जन दूध शलाका प्रति ष्ठा दि विधि Jain Education International गंभीरा सुधी) 5130 नमोऽर्हत् स्तुति. श्री शान्तिः श्रुतशान्तिः, प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः सन्तुसन्ति जने ||४|| श्रीद्वादशाङ्गी आराधनार्थं रेभि डाउ० वंहावत्तियाजे० अन्न० १ नव0 डा0 नमोऽर्हत्० स्तुति. सकलार्थसिद्धिसाधन - बीजोपाङ्गा सदा स्फुरदुपाङ्गा । भवतादनुपहतमहा, तमोऽपहा द्वादशाङ्गी वः ।।५।। संतिदेवया भि० अन्न० १ 190 5130 नमोऽर्हत्० स्तुति. श्रीचतुर्विधसङ्घस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूया च्छ्रीमती शान्तिदेवता ।। ६ ।। सासनदेवयाए भि० अन्न० १ नव० 5130 नमोऽर्हत्० स्तुति. या पाति शासन जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ।।७।। अन्नत्थ० १ नव० डा० नमोऽर्हत्० डी स्तुति. खित्तदेवयाए भि यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ।।८।। अच्छुत्तादेवयाए $ भि० अन्नत्थ० १ नव0 5130 नमोऽर्हत्० डी स्तुति. For Private & Personal Use Only ज ल या त्रा वि धि । । ११ । । www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy