SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ।।१२।। ति ल्प चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु सङ्घस्या-च्छुप्ता तुरगवाहना ।।९।। समस्तवेयावञ्चगराणं संति० सम्म० मि 160 अन्नत्य १ 140 3160 नमोऽर्हत् डी स्तुति. सोऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविधातदक्षाः ।।१०।। (वसन्त०, भक्तामर०) जलदेवयाए भि० 160 अन्नत्य० १ न40 3160 नमोऽर्हत्० सी तुति. मकरासनसमासीनः, कुलिशाङ्कशचक्रपाशपाणिशयः । आशामाशापालो, विकिरतु दुरितानि वरुणो वः ।।११।। નીચેનો શ્લોક બોલતા બે હાથ જોડીને જલદેવતાની પ્રાર્થના કરવી. करोतु शान्तिं जलदेवताऽसौ, मम प्रतिष्ठाविधिमाचरिष्यतः । आदास्यते वा मम वारि तत्कृते, प्रसन्नचित्ता प्रदिशत्वनुज्ञाम् ।।१।। (उपजातिः, संसारदावा०) નવકાર ગણી નમુત્યુëજાવંતિ, જાવંત. નમોડર્ણ૦ નીચે પ્રમાણે સ્તવન કહેવું. ओमिति नमो भगवओ, अरिहंत-सिद्धायरिय-उवज्झाय । वरसवसाहमणिसङ्ग-धम्मतित्थपवयणस्स ॥ " सप्पणव नमो तह भगवई, सुअदेवयाए सुहयाइ । सिवसंतिदेवयाए, सिवपवयणदेवयाणं च ॥२॥ अञ्जनशलाका प्रति ।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy