SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ।। १० ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Intational 11311 ॐ नमः पार्श्वनाथाय, विश्वचिंतामणीयते । ह्रीँ धरणेन्द्रवैरोट्या - पद्मादेवीयुताय ते शान्तितुष्टिमहापुष्टि - धृतिकीर्तिविधायिने । ॐ ह्रीँ द्विड्व्यालवेताल- सर्वाधिव्याधिनाशिने जयाजिताख्याविजयाख्या - पराजितयान्वितः । दिशांपालैर्ग्रहैर्यक्षै- विद्यादेवीभिरन्वितः ॐ असिआउसाय नम- स्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिसुरेन्द्रास्ते, भासन्ते छत्रचामरैः श्री शंखेश्वरमण्डन ! पार्श्वजिन ! प्रणतकल्पतरुकल्प ! । चूरय दुष्टव्रातं, पूरय मे वाञ्छितं नाथ ! ।। ५ ॥ डिंथि, नमुत्थु डडी अरिहंतयेध्याए० १ नवडारनो 530, नमोऽर्हत् स्तुति. ।।४।। अहँस्तनोतु स श्रेयः- श्रियं यद्ध्यानतो नरैः । अप्यैन्द्री सकलान्त्रैहि, रंहसा सह सौच्यत । । १ । । લોગસ્સ૦ સવ્વલોએ૦ અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. ओमिति मन्ता यच्छा - सनस्य नन्ता सदा यदंहींश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ।।२।। ।।१।। ।।२।। પુખ્ખર૦ સુઅસ્સ૦ અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. नवतत्त्वयुता त्रिपदी - श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या - नन्दास्या जैनगीर्जीयात् ||३|| सिद्धा जुद्धा श्रीशान्तिनाथ आराधनार्थं रेभि डा० ६९० अन्नत्थ० १ लोगस्स (सागरवर For Private & Personal Use Only ज ल या त्रा वि धि ।।१०।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy