SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ।।९।। प्र ति bo 18 ह ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Internal मंत्र :- ॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर- राहु-केतुप्रमुखा ग्रहा इह जिनपादाग्रे समायान्तु, पूजां प्रतीच्छन्तु । अष्टद्रव्यपूभ :- नव ग्रहनी तथा शहिड्यासनी अष्टद्रव्यथी पूभ रवी, ते खा प्रभाोः- १ आचमनमस्तु, २ गन्धोऽस्तु, ३ पुष्पमस्तु, ४ धूपोऽस्तु, ५ दीपोऽस्तु, ६ अक्षतोऽस्तु, ७ नैवेद्यमस्तु, ८ फलमस्तु । નવગ્રહપૂજા :- હાથમાં ફૂલ લઈ નીચેનો મંત્ર બોલતા નવ ગ્રહો ઉપર ચઢાવવા. मंत्र :- ॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर- राहु-केतुप्रमुखा ग्रहाः सुपूजिताः सन्तु, सुग्रहाः सन्तु, पुष्टिदा: सन्तु, तुष्टिदा: सन्तु, मङ्गलदा: सन्तु, महोत्सवदाः सन्तु । દર્શાદક્પાલપૂજા :- હાથમાં ફૂલ લઈ નીચેનો મંત્ર બોલતા દદિક્પાલ ઉપર ચઢાવવા. मंत्र :- ॐ इन्द्राग्नि-यम- नैर्ऋत वरुण वायु- कुबेरेशान - नाग- ब्रह्मलोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाग्रे समायान्तु, पूजां प्रतीच्छन्तु । જ્ઞાનાદિકપૂજા :– સિંહાસન આગળ ત્રણ સાથિયા કરી ત્રણ શ્રીફળ મૂકી જ્ઞાન, દર્શન, ચારિત્ર પૂજવા. આરતીभंगसहीवो (पाना नं. ४३४), हेववहन २. દેવવંદનવિધિ :- ખમાળ, ઇરિયાવહિયાળ કરી સકલકુશલ૦, અધિકૃતજિનનું અથવા નીચેનું ચૈત્યવંદન કહેવું. For Private & Personal Use Only ज ल या त्रा धि ।।९।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy