SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ___ _ _ ત્યાં સુધી અખંડ પ્રકટેલો રહેવો જોઈએ, ઠરવો ન જોઈએ, તેથી આઠ પુષ્પાંજલિ બાદ અગ્નિ પ્રકટાવવો યોગ્ય છે.) T/૭૨ મુહૂર્ત સમયે વાસક્ષેપ કરી સુખડના કાષ્ઠને સૂતર વીટી, ઘીમાં પલાળી, કોરા બરાસના ભૂકામાં પલાળી, દીવાથી તે સુખડકાષ્ઠને પ્રજવલિત કરવો. પછી અગ્નિસ્થાપનનો મંત્ર બોલી તે સુખડના કાષ્ઠથી હવનકુંડમાં ગોઠવેલા કાષ્ઠોને, प्रगटा. अग्निप्रसवानी मंत्र:- ॐ रं रां री रूं रौं र: नमोऽग्नये, नमो बृहद्भानवे, नमो अनन्ततेजसे, नमो अनन्तवीर्याय, नमो अनन्तगुणाय, नमो हिरण्यतेजसे, नमः छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ आगच्छ, अवतर अवतर, तिष्ठ तिष्ठ स्वाहा ।। આહુતિ આપવાની વિધિઃ- અગ્નિ પ્રગટાવ્યા બાદ આહુતિનો મંત્ર બોલી આહુતિ આપવી. अञ्जन माहुति it:- ॐ अर्ह, ॐ अग्ने ! प्रसन्नः, सावधानो भव, तवाऽयमवसरः, तदाऽऽकारय इन्द्रं,!! शलाका प्रति यमं, नैऋति, वरुणं, वायुं, कुबेरम्, ईशानं, नागान्, ब्रह्माणं, लोकपालान्, ग्रहांश्च सूर्य-शशि-कुज-सौम्य-बृहस्पति-! कवि-शनि-राहु-केतून्, असुरांश्च असुर-नाग-सुपर्ण-विद्युदग्नि-द्वीपोदधि-दिक्कुमारान् भवनपतीन्, पिशाच-भूत-यक्ष-11 राक्षस-किन्नर-किंपुरुष-महोरग-गन्धर्वान् व्यन्तरान्, चन्द्राऽर्क-ग्रह-नक्षत्र-तारकान् ज्योतिष्कान्, सौधर्मशान-1 विधि Mश्रीवत्साऽऽखण्डल-पद्मोत्तर-ब्रह्मोत्तर-सनत्कुमार-माहेन्द्र-ब्रह्म-लान्तक-शुक्र-सहस्राराऽऽनत-प्राणताऽऽरणाऽच्युत-३७२।। वेयकाऽनुत्तरभवान् वैमानिकान्, इन्द्रसामानिकान्, पार्षद्यत्रयस्त्रिंशल्लोकपालाऽऽनीकप्रकीर्णक-लोकान्तिका inelibrary.org Jain Education in
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy