SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ।।३६५। ધ્યાન:- નીચેનો શ્લોક બોલી પ્રભુજી આગળ હાથ જોડી ક્ષણવાર ધ્યાન કરવું. અથવા ॐ ह्रीं श्रीं शान्तिनाथाय नमः नौ १०८ ॥२ १५ ४२वी. (PAI:- दण्डक ) जय जय जय देव ! देवाधिनाथोल्लसत्सेवया प्रीणितस्वान्त ! कान्तप्रभ !; प्रतिघबहुलदावनिर्वापणे पावनाम्भोदवृष्टे ! विनष्टाखिलाघव्रज !। मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणाशंसन !, त्रिभुवनपरिवेषनिःशेषविद्वज्जनश्लाध्यकीर्तिस्थितिख्यातिताश ! प्रभो ! ।।१।। શeતવ:- ડાબો પગ ઊંચો કરી નમુત્થણં બોલવું. ૫:- નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।२५।। आरती-भंगलहीवो १२वो. क्षभापना:- आशातना या किल देवदेव !, मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तं नाथ ! कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः।।१।। (उपजातिः, संसारदावा०) अञ्जनशलाका प्रति विधि ३६५।। Jain Education Intern al For Private & Personal Use Only law.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy