SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ।।३६४। & ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः ।। धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।२४।। २५शुमisle:- नीथे। पाय Pats मोदी प्रभुने पथ्यौसमी कुसुभालि २वी. (२२:-हरिणी०, पासजिणंदा) अधिकविरसः, शृङ्गाराङ्गः, समाप्तपरिग्रहो; जयति जगतां, श्रेयस्कारी, तवागमविग्रहः। अधिकविरसः, शृङ्गाराङ्गः, समाप्तपरिग्रहो, न खलु कुमतव्यूहे यत्र, प्रवर्तित-विग्रहः ॥१॥ विषयविषमं, हन्तुं मङ्घ, प्रगाढभवभ्रमं; बहुलबलिनो, देवाधीशा, नितान्तमुपासते । तव वृषवनं, यस्मिन् कुञ्जान्, महत्तमयोगिनो; बहुलबलि नो, देवा धीशा नितान्तमुपासते ।।२।। समवसरणं, साधु व्याप्रै-वृषैरहिभिर्वरं; जयति मधुभित्-क्लुप्तानेका-विनश्वरनाटकम् । तव जिनपते !, काङ्क्षापूर्ति, प्रयच्छतु सङ्कलं; समवसरणं, साधुव्याघ्र-वृषैरहिभिर्वरम् ।। तव चिदुदयो, विश्वस्वामि-नियति विशङ्कितो; जलधरपदं, स्वर्गव्यूह, भुजङ्गगृहं परम् । जलधरपदं स्वर्गव्यूह, भुजङ्गगृहं परं; त्यजति भवता, कारुण्याढ्या-क्षिपक्ष्मकटाक्षितः ॥४॥ विशद ! विशद-प्राज्य ! प्राज्य-प्रवारणवारणा, हरिण ! हरिण-श्रीद ! श्रीद-प्रबोधनबोधना । कमलकमल-व्याप । व्याप-हरीतिद ! रीतिदा, गहन । गहन-श्रेणीश्रेणी-विभाऽति विभाति च ।।५।। EPF 54 अञ्जनशलाका प्रति विधि ३६४।। Jain Education International For Private & Personal Use Only inww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy