________________
।।३६६
या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता ।।२।। भूमौ स्स्वलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां, त्वमेव शरणं मम् ।।३।।
कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देवदेव !।
मत्प्रार्थनीयं भगवन् ! प्रदेयं, त्वद्दासतां मां नय सर्वदापि।।४।। (उपजातिः, संसारदावा०) ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव !, क्षमस्व परमेश्वर ! ॥५॥ ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ।।६।।
उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ।।७।।
सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।।८।। ચોખાથી વધાવવા. ખમાસમણું દઈ અવિધિ આશાતના મિચ્છા મિ દુક્કડં કહેવું.
14.49
अञ्जनशलाका
प्रति
।। इति पञ्चविंशतिः कुसुमाञ्जलयः ।।
विधि
३६६॥
Jain Education N
ational
For Private & Personal Use Only
m www.jainelibrary.org