SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ।।३५९। .49 શeતવ – ડાબો પગ ઊંચો કરી નમુત્થણં, બોલવુંધૂપ – નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जसंसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।२०।। सुमisle:- नीथेn in Pats wisी मेवीसभी सुभालि ४२वी. (२२:– गीति ) करकलितपालनीयः, कमनीगुणैकनिधिमहाकरणः । करकलितपालनीयः, स जयति जिनपतिरकर्मकृतकरणः।।१।। विनयनयगुणनिधानं, सदाऽरतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं, सदारतावर्जनं विसमवायम् ॥२॥ जलतापवारणमहं, नमामि सुखदं विशालवासचयम् । जलतापवारणमहं, नमामि सुखदं विशालवासचयम्।।३।। शृङ्गारसमर्यादं, यादःपतिवत् सदाप्यगाधं च । शृङ्गारसमर्यादं, यादःपतिवन्दितं प्रणिपतामि ॥४॥ भीमभवार्णवपोतं, वन्दे परमेश्वरं सितश्लोकम् । उज्झितकलत्रपोतं, वन्दे परमेश्वरं सितश्लोकम् ।।५।। us पून:- ni alus 45 नायनो els wोदी प्रभुनी ही५ पू80 ४२वी. (:-वसन्त०, भक्तामर०) नीरस्य तर्षहरणं ज्वलनस्य तापं, तार्थ्यस्य गारुडमनङ्गतनोविभूषाम् । कुर्मो जिनेश्वर ! जगत्त्रयदीपरूप !, दीपोपदां तव पुरो व्यवहारहेतोः ।।१।। ल्प अञ्जनशलाका प्रति _ष्ठा अ विधि ३५९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy