SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ।३६०। શdd:- ડાબો પગ ઊંચો કરી નમુથણં, બોલવું. ધૂપ - નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।२१।। २२ शुभांति :- नीथेन। पाय यो गोली प्रमुख ने मावीसभी कुसुभालि २वी. (PAI:- खंधाजाति०) वनवासं वनवासं, गुणहारिगुणहारि वपुषं वपुषम् । विजयानं विजयानं, प्रभुं प्रभुं नमत नमत बलिनं बलिनम् ।।१।। सोमकलं सोमकलं, पङ्के हितं पङ्केऽहितं पुण्येऽपुण्ये । अञ्जनबहिर्मुखबहिर्मुख-महितं महितं परं परं धीरं धीरम् ।। शलाका प्रति स्मृतिदायी स्मृतिदायी, जिनो जिनोपास्तिपास्तिकायः कायः ।। नखरायुधनखरायुधवन्द्यो, वन्द्यो यहृद्यहृत्कान्तः कान्तः ॥३॥ शङ्काहत् शङ्काहत्, कुलाकुलाहरहरकरण: करणः । विधि विश्वगुरुर्विश्वगुरुः, कविराट् कविराट् महामहाकामः कामः ॥४।। Jain Education intern al ३६०।। For Private & Personal Use Only LIww.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy