SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ।।३५८। 4위 역과 여 बहुशोकहरं बहुशोऽकहरं; कलिकालमुदं कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं, सकलाभिमतं सकलाभिमतम् ॥१॥ कमलाक्षमलं विनयाय तनं; विनयायतनं कमलाक्षमलम् । परमातिशयं वसुसम्बलभं वसुसं वलभं परमातिशयम् ॥२॥ अतिपाटवपाटवलं जयिनं; हतदानवदानवसुं सगुणम् । उपचारजचाररजनाश्रयणं; प्रतिमानवमानवरिष्ठ रुचम् ।। सरमं कृतमुक्तिविलासरमं; भयदं भयमुक्तमिलाभयदम् । परमं व्रजनेत्रमिदं परमं; भगवन्तमये प्रभुताभगवम् ॥४ ॥ भवभीतनरप्रमदाशरणं; शरणं कुशलस्य मुनीशरणम् । शरणं प्रणमामि जिनं सदये; सदये हृदि दीप्तमहागमकम् ।।५।। क्षमाथायन:- 14 31 नायेनो els witी प्रभुनी हयथी क्षमा मांगवी. (A:-उपजातिः, संसारदावा.) आशातना या किल देवदेव ।, मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तां नाथ ! कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ।।१।। अञ्जनशलाका प्रति विधि ३५८॥ Jain Education Intern al For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy