SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ।।३५७ ।। प्र x dao 16 ह ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि ।।१।। ।।२।। सदाऽतनुं दयाऽऽकरं, दयाकरं सदातनुम् । विभावरं विसङ्गरं, विसङ्गरं विभावरम् निरञ्जनं निरञ्जनं, कुपोषणं कुपोषणम् । सुराजितं सुराजितं, धराधरं धराधरम् जनं विधाय रञ्जनं, कुलं वितन्य सङ्कुलम् । भवं विजित्य सद्भवं, जयं प्रतोष्य वैजयम् ।।३।। घनं शिवं शिवं घनं, चिरंतनं तनं चिरम् । कलावृतं वृतं कला-भुवः समं समं भुवः । । ४ । । नमामि तं जिनेश्वरं सदाविहारिशासनम् । सुराधिनाथमानसे, सदाऽ विहारिशासनम् ।।५।। ईसनीभाणा :- भाषा सई नीथेनो सोङ जोसी प्रभुकने भाषा यढाववी. (रागः - द्रुतविलम्बितम्, सरसशान्ति०) प्रकटमानवमानवमण्डलं; प्रगुणमानवमानवसङ्कुलम् । Jain Education Internal सु मां ज लि नमणिमानवमानवरं चिरं; जयति मानवमानवकौसुमम् ।।१।। શđવ ઃ– ડાબો પગ ઊંચો કરી નમુત્થણં બોલવું. ધૂપ :– નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प - प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट- स्फूर्जत्संसारपारा - धिगममतिधियां, विश्वभर्तुः करोतु ।।१९।। ( २० डुसुमांसि :- नीयेना पांथ सोड जोसी प्रभुकने वीसभी डुसुमांलि १२वी. (राग:- जगती तोटक० अब सोप दिया०) ५।। ।३५७ ।। For Private & Personal Use Only ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy