SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ तैजसं सङ्गतं, सङ्गतं तैजसं; दैवतं बन्धुरं, बन्धुरं दैवतम् । सत्तमं चागमा-शागमात् सत्तमं; साहसेऽकारणं, कारणं साहसे ।।३।। विश्वसाधारणं, विश्वसाधारणं; वीतसंवाहनं, वीतसंवाहनम । मुक्तिचंद्रार्जनं, मुक्तिचंद्रार्जनं; सारसंवाहनं, सारसंवाहनम् ॥४॥ कामलाभासहं पापरक्षाकरं; पापरक्षाकरं, कामलाभासहम् ।। बाणवीवर्धनं पूरकार्याधरं, पूरकार्याधरं, वाणवीवधनम् ।। सूEIGIRel:-selli भगिया२ ३पिया भूडी नीयन sets otel प्रमुछचू. Gurj. (३५-उपजातिः, संसारदावा०)। संसारसंसारसुतारणाय, सन्तानसन्तानकतारणाय, देवाय देवायतितारणाय, नामोऽस्तु नामोऽस्तुतितारणाय ।।१।। શeતd:- ડાબો પગ ઊંચો કરી નમુત્થણંબોલવું છૂપઃ- નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः ।। धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।१८।। सभांति:-नीना पाय बोली प्रभु ने योगी सभी सुभाति १२वी. (२-प्रमाणिका०, जागने जादवा०) शलाका प्रति दि विधि ६।। १८ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy