SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 113५३ विस्फूर्जन् मथितविलासलासलासः; संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजितविकालकालकाल-श्चारित्रक्षरितनिदानदानदानः ॥२।। पूजायां प्रभवदपुण्यपुण्यपुण्य-स्तीर्थार्थं विलसदगण्यगण्यगण्यः । सद्ध्यानैः स्फुरदवलोकलोकलोको; दीक्षायां हतभवजालजालजालः ।।३।। स्मृत्यैव क्षतकरवीरवीरवीरः; पादान्तप्रतिनतराजराजराजः ।। सद्विद्याजितशतपत्रपत्रपत्रः; पार्श्वस्थप्रवरविमानमानमानः ॥४।। नेत्रश्रीजितजलवाहवाहवाहो; योगित्वामृतघनशीतशीतशीतः । वैराग्यादधृतसुबालबालबालो, नामार्थोत्थितमुदधीरधीरधीरः ॥५।। क्षतपूज:-डायमा योपासनीयेनो els wisी प्रभु ने मक्षतथी .(An:-द्रुतविलम्बितम् , सरसशान्ति०)। क्षणनताडनमर्दनलक्षणं; किमपि कष्टमवाप्य तितिक्षितम् । त्रिभुवनस्तुतियोग्य ! यदक्षतै-स्तव तनुष्व जने फलितं हि तत् ।।१।। શત:- ડાબો પગ ઊંચો કરી નમુત્થણં, બોલવું. ધૂપ – નીચેનો શ્લોક બોલતા ધૂપ કરવો. 94.49 अञ्जनशलाका प्रति ठा विधि 11३५३।। Jain Education Intern al For Private & Personal Use Only LLww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy