SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ।।३५४।। ल्पा ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।१६।। १७ दुशुमist:- नीयन। पांय els auी प्रभु ने सतभी कुसुमांra B२वी. (PA:- मत्तमयूरम्) तारं तारंगमलनैः स्यादवतारं; सारं सारङ्गेक्षणनार्यक्षतसारम् । कामं कामं घातितवन्तं कृतकामं; वामं वाम विद्रुतमुज्झितगतवामम् ।।१।। देहं देहं त्याजितनम्रोरुविदेहं; भावं भावं मोचितवेगं द्रुतभावम् । नारं नारं शुद्धभवन्तं भुवनारं; मारं मारं विश्वजयन्तं सुकुमारम् ॥२॥ देवं देवं पादतलालं नरदेवं, नाथं नाथं चान्तिकदीप्यत्सुरनाथम् । पाकं पाकं संयमयन्तं कृतपाकं; वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् ॥३॥ कारं कारम्भाविरसानामुपकारं; काम्यं काम्यं भाविरसानामतिकाम्यम् । जीवञ्जीवं भाविरसानामुपजीवं; वं देवं देऽभाविरसानामभिवन्दे ॥४॥ सर्वेः कार्यः सङ्कलरत्नं कुलरत्नं, शुद्धस्फूर्त्या भाविवितानं विवितानम् । वन्दे जातत्रासससमाधि ससमाधि, तीर्थाधीशं सङ्गतसङ्गं गतसङ्गम् ॥५॥ अञ्जनशलाका प्रति विधि RMIR५४।। Jain Education Intemainal For Private & Personal Use Only Mw.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy