SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ।।३५२॥ उक्तसंशयहरोरुकृतान्त-स्तान्तसेवकपलायकृतान्तः । पावनीकृतवरिष्ठकृतान्त-स्तां तथा गिरमवेत्य कृतान्तः ॥४॥ यच्छतु श्रियमनर्गलदानो, दानवस्रिदशपुण्यनिदानः । दानवादकरिविभ्रमयानो, यानवर्जितपदोऽतिदयानः ॥५।। पून :- ४१मा ४१ नयेन alsotel प्रमुने ४सपू १२वी. (२२:- मालिनी, सकलकुशल०) अमृतविहितपोषं, शैशवं यस्य पूर्वा-दमृतपथनिदेशाद्, दुर्धरा कीर्तिरासीत् । अमृतरचितभिक्षा, यस्य वृत्तिव्रतादो-रमृतममृतसंस्थ-स्यार्चनायाऽस्तु तस्य ।।१।। શedવઃ- ડાબો પગ ઊંચો કરી નમુFણં, બોલવું. ધૂપઃ- નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।१५।। १ भुमisa :- नीयन पांय श्योs atel प्रमुख ने सोमी कुसुमाल ४२वी. (:- प्रहर्षिणी०) विश्वेशः क्षितिलसमानमानमानः; प्रोद्योती मरुदुपहारहारहारः । सन्त्यक्तप्रवरवितानतानतानः; सामस्त्याद्विगतविगानगानगानः ॥१॥ & EFFE ल्प अञ्जनशलाका प्रति दि विधि V३५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy