SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ।।३५१ ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि विनयविनयवाक्य- स्फारयुक्तो रयुक्तः, पुरुषपुरुषकाराद् भावनीयोऽवनीयः । जयतु जयतुषारो, दीप्रमादे प्रमादेः सपदि सपदि भङ्का, वासधूपः सधूपः । । १ । । શક્ક્સ – ડાબો પગ ઊંચો કરી નમુત્થણં બોલવું. ધૂપ – નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि - त्रिदशदनुसुत - क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा- कष्टविस्पष्टदुष्ट - स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।१४।। १५ कुसुमांनतिः- नीयेना पांथ सोड जोसी प्रभुकने पंहरमी कुसुमांसि १२वी. (रागः- स्वागता० अंडा अंया रहे हमारा ठेवो) Jain Education International आततायिनिकरं परिनिघ्न- नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशी- रेकपाददयिताकमनीयः वर्षदानकरभाजितलक्ष्मी श्चारुभीरुकरिभाजितवित्तः । मुक्तशुभ्रतरलालसहारो; ध्वस्तभूरितरलालसकृत्यः युक्तसत्यबहुमानवदान्यः; कल्पितद्रविणमानवदान्यः । देशनारचितसाधुविचारो; मुक्तताविजितसाधुविचार: For Private & Personal Use Only ।।१।। ।।२।। ॥३॥ २५ सु मां 15 £ ज लि | । । ३५१ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy