SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ____ _ 14.49 ३५०/१४ सुभांजलि:- नीयन। पांय सोपाली प्रभुने यौटभी सुभालि २वी. (ग:-जगतिजाति-चन्द्र वर्म ઝંડા ઊંચા રહે હમારા જેવો) ज्ञानकेलिकलितं गुणनिलयं; विश्वसाररचितं गुणनिलयम् । कामदाहदहनं परममृतं, स्वर्गमोक्षसुखदं परममृतम् ।। स्वावबोधरचनापरमहितं; विश्वजन्तुनिकरे परमहितम् । रागसङ्गिमनसां परमहितं; दुष्टचित्तसमचां परमहितम् । ॥२॥ भव्यभावजनतापविहननं; भव्यभावजनतापविहननम् । अञ्जन जीवजीवभवसारविनयन; जीवजीवभवसारविनयनम् ॥३॥ कालपाशपरिघातबहुबलं; कालपाशकृतहारविहरणम् । नीलकण्ठसखिसन्निभनिनदं; नीलकण्ठहसितोत्तमयशसम् ॥४।। न्यायबन्धुरविचारविलसनं लोकबन्धुरविचारिसुमहसम् । विधि शीलसारसनवीरतनुधरं; सर्वसारसनवीरमुपनये ।। वासधूप:- पास ५५ 45 नीयन els wisी पास ५५ 6ual. (An:- मालिनी, सकलकुशल०) शलाका प्रति ३५०।। Jain Education Intern al For Private & Personal use only Llww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy