SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ।।३४९।। 6 बहुलक्षणौघकमनीयविग्रहः, क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो, भवभुक्तमुक्तकुपदावतारणः ॥४।। सुरनाथमानहरसम्पदञ्चितः, क्षतराजमानहरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो, विगताभिमानहरवध्यशातनः ॥५॥ मराधूपथी पून:- २०५५ बई नीनो तो मोदी अगर ५५ Guो. (२२:-स्रग्धरा, आमूलालो०)। धाराधाराभिमुक्तो-द्रसबलसबल-क्षोदकाम्यो दकाम्यो भिक्षाभिक्षाविचार-स्वजनित ! जनित-प्रातिमानोऽतिमानः । प्राणप्राणप्रमोद-प्रणयननयनं, घातहं घातहन्ता, श्रीदः श्रीदप्रणोदी स्वभवन ! भव न: काकतुण्डः कतुण्डः ।।१।। શક્યતe:- ડાબો પગ ઊંચો કરી નમુથણું બોલવું. ધૂપ – નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।१३।। अञ्जनशलाका प्रति विधि ३४९।। Jain Education Internal For Private & Personal use only 1 ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy