________________
।।३४८ ।।
प्र
ति
ष्ठा
16
क
ल्प
अञ्जन
शलाका
प्रति
ष्ठा
दि
विधि
रम्यैरनन्तगुणषड्रस - शोभमानैः, सद्वर्णवर्णिततमैरमृतोपमेयैः ।
स्वाङ्गैरवाद्यफलविस्तरणैर्जिनार्चा-मर्चामि वर्चसि परैः कृतनित्यचर्चः । । १ ॥ શđવ ઃ– ડાબો પગ ઊંચો કરી નમુત્ક્ષણં બોલવું. ધૂપ :– નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प - प्रभवमृतिजरा - कष्टविस्पष्टदुष्ट - स्फूर्जत्संसारपारा - धिगममतिधियां, विश्वभर्तुः करोतु ।।१२।। १३ डुसुमांति :- नीयेना पांय सोड जोली प्रभुकने तेरमी भांति 5२वी. (राग:- सन्धिवर्षिणी, अब सोप दिया ४थे) करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्त्रयापदसुचारिसंयमो, विनयन्त्रयापदसुचारिसंयमः इनमन्धतामसहरं सदासुखं, प्रणमामि कामितफलप्रदायकम् । इनमन्धतामसहरं सदा सुखं, विजये च तेजसि परिष्ठितं चिरम् निजभावचौरदमनं दयानिधिं, दमनं च सर्वमुनिमण्डलीवृतम् । मुनिमञ्जसा भवलसत्पयोनिधौ, निलसत्कवीर्यसहितं नमामि तम् ।।३।।
Jain Education International
For Private & Personal Use Only
।।१।।
।।२।।
२५
कु
मां
15 £
लि
।।३४८ ।।
www.jainelibrary.org