SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ॥३४७१।१२ शुभांति :- नीयन पाय दो बोली प्रमुखने जारभी इसुभालि १२वी. (२१:- उपजातिः, संसारदावा०)|| महामनोजन्मिनिषेव्यमाणो-ऽनन्याययुक्तोत्थित एव मत्यैः । महामनोजन्मनिकृन्तनश्च; न न्याययुररक्षिततीर्थनाथः ।। कामानुयातो निधनं विमुञ्चन; प्रियानलापावरणं विहाय । गतो विशेषानिधनं पदं यः; स दुष्टकर्मावरणं भिनत्तु ॥२॥ मृदुत्वसन्त्यक्तमहाभिमानो; भक्तिप्रणम्रोरुसहस्रनेत्रः । ल्प अम्भोजसंलक्ष्यतमाभिमानः; कृतार्थतात्मस्मृतिघस्रनेत्रः ॥३।। अञ्जन समस्तसम्भावनयाऽ वियुक्त-प्रतापसम्भावनयाभिनन्दन् । शलाका प्रति अलाऽलसं भावनयाऽनकाङ्क्षी, वरिष्ठसम्भावनया न काङ्क्षी ॥४॥ समस्तविज्ञानगुणावगन्ता, गुणावगन्ता परमाभिरामः । रामाभिरामः कुशलाविसर्पः, शिलावसो जयताजिनेन्द्रः ॥५॥ sony:-विविधणोनो थालनीनो मोडबोली प्रभु सागो भा .(:-वसन्त०,भक्तामर०)||" Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy