SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ।। ३४६ । प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि ॥३॥ जीवनः सपदि सर्वजीवनो; निर्वृतिर्भविकदत्तनिर्वृतिः निर्जरप्रति नुतश्च निर्जरः; पावनः श्रित- महात्रपावनः । नायको जित - दयाविनायको; हंसगः सविनयोरुहंसगः धारितप्रवरसत्कृपाशयः; पाशयष्टिधरदेवसंस्तुतः । संस्तुतो दम-वतां सनातनो; नातनः कुगतिमङ्गभृन्मृधा ।।४।। लोभकारिपरिमुक्तभूषणो; भूषणो विगतसर्वपातकः । पातकः कुमनसां महाबलो; हावलोपकरणो जिनः श्रिये । । ५ । । Jain Education Internal ।।२।। पुष्पपूभ :- पुष्प सर्ध नीथेनो लोड जोसी प्रभुकना भस्त उपर पुष्प थढाव. ( शार्दूल०, स्नातस्या० ) कार्यं कारणमीश! सर्वभुवने, युक्तं दरीदृश्यते; त्वत्पूजाविषये द्वयं तदपि न प्राप्नोति योगं क्वचित् । | यस्मात् पुष्पममीभिरर्चकजनै - स्त्वन्मस्तके स्थाप्यते; तेषामेव पुनर्भवी शिवपदे, स्फीतं फलं प्राप्नुयात् । । १ । । શસ્તવ :– ડાબો પગ ઊંચો કરી નમુત્થાંત બોલવુ. ધૂપ :– નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधभूमिवासि-त्रिदशदनुसुत- क्ष्मास्पृशां घ्राणहर्षात्; प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः । धूपोऽकूपारकल्प- प्रभवमृतिजरा - कष्टविस्पष्टदुष्ट - स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु । । ११ । । For Private & Personal Use Only २५ 89 15 लि १३४६ ।। Hrww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy