SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ 의 역 Mevaisle:-नये॥ पाय els wiel प्रभु ने नवमी कुसुमति ।।३४३।। नुन २वी. (A:-इन्द्रवंशा०, श्रीइन्द्रभूति सेवा) प्रासङ्गताप्तं जिननाथ ! चेष्टितं, प्रासङ्गमत्यद्भुतमोक्षवम॑नि । प्रासङ्गतात्यक्तभवाश्रयाशये, प्रासङ्गवीराद्यभिदे नमांसि ते ॥१।। कल्याणकल्याणकपञ्चकस्तुतः, सम्भारसम्भारमणीयविग्रहः । सन्तानसन्तानवसंश्रितस्थितिः, कन्दर्पकन्दर्पभराञ् जयेजिनः ॥२।। विश्वान्धकारैककरापवारणः, क्रोधेभविस्फोटकरापवारणः । सिद्धान्तविस्तारकरापवारणः, श्रीवीतरागोऽस्तु करापवारणः ॥३।। अञ्जन सम्भिन्नसम्भिन्ननयप्रमापणः, सिद्धान्तसिद्धान्तनयप्रमापणः । शलाका देवाधिदेवाधिनयप्रमापणः, सञ्जातसञ्जातनयप्रमापणः ॥४।। कालापयानं कलयन् कलानिधिः, कालापरश्लोकचिताखिलक्षितिः । कालापवादोज्झितसिद्धिसङ्गतः, कालापकारी भगवान् श्रियेऽस्तु नः ।।५।। विधि સ્નાત્ર પીઠ પ્રક્ષાલન – જળનો કળશ લઈ નીચેનો શ્લોક બોલી સ્નાત્રપીઠનું પ્રક્ષાલન કરવું. (२२:- द्रुतविलम्बित०, सरसशान्ति०) KEE SE ३४३।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy