SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ॥३४४॥ प्रकृतिभासुरभासुरसेवितो, धृतसुराचलराचलसंस्थितिः । सपनपेषणपेषणयोग्यतां, वहतु सम्प्रति सम्प्रति विष्टरः ।।१।। શકતવ – ડાબો પગ ઊંચો કરી નમુત્થણં, બોલવું. ધૂપ - નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।९। । क ||१0 कुसुमis:- नीथे। पांय 5 weी प्रमुख ने सभी कुसुमालि ४२वी. (२२:- द्रुतविलम्बित०, सरसशान्ति०)। ल्प निहितसत्तमसत्तमसंश्रयं, ननु निरावरणं वरणं श्रियाम् । अञ्जन धृतमहः करणं करणं धृते-नमत लोकगुरुं कगुरुं सदा ॥१।। शलाका सदभिनन्दनन्दनशेष्यको, जयति जीवनजीवनशैत्यभाक् । प्रति उदितकन्दलकन्दलखण्डनः, प्रथितभारतभारतदेशनः ॥२॥ वृषविधापनकार्यपरम्पपरा-सुसदनं सदनं सदनं भुवि । अतिवसौ स्वकुले परमे पदे, दकमलं कमलं कमलम्भुवि ।।३।। तव जिनेन्द्र । विभाति सरस्वती, प्रवरपारमिता प्रतिभासिनी । विधि IB४४।। Jain Education Intellonal For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy