SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ।।३४२। 844 सुविस्तृताशोभनवृत्तिरैन्द्रक-स्तिरस्कृताशोभनपापतापनः ।। स्थिता ततिः पुण्यभृतां क्षमालया, पुरोपि यस्य प्रथिताक्षमालया । तमेव देवं प्रणमामि सादरं, पुरोपचीर्णेन महेन सादरम् ।। कलापमुक्तव्रतसंग्रहक्षमः, कलापदेवासुरवन्दितक्रमः । कलापवादेन विवर्जितो जिनः, कलापमानं वितनोतु देहिषु ॥४।। निदेशसम्भावितसर्वविष्टपः, सदाप्यदम्भावितदस्युसंहतिः । पुराजनुर्भावितपोमहोदयः, सनामसम्भावितसर्वचेष्टितः ॥५।। पुष्पाistaadleel:- नये saus cital भूति ५२थी र अने आभूषyu. Gu२al. (At- वंशस्थ० १२) विभूषणोऽप्यद्भुतकान्तविभ्रमः, सुरूपशाली धुतभीरविभ्रमः । जिनेश्वरो भात्यनघो रविभ्रमः, प्रसादकारी महसातिविभ्रमः ।।१।। શકતવ:- ડાબો પગ ઊંચો કરી નમુત્થણં, બોલવું ધૂપ – નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।८॥ 44.49 । अञ्जनशलाका प्रति विधि ३४२।। Jain Education Intematonal For Private & Personal use only "www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy