SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ।। ३४१ ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि 11811 कलालालसं लालसं तेजसे तं, सदाभावनं भावनं स्थापयामि विशालं परं संयमस्थं विशालं, विशेषं सुविस्तीर्णलक्ष्मीविशेषम् । नयानन्दरूपं स्वभक्तान्नयानं, जिनेशस्तुतं स्तौमि देवं जिनेशम् ॥ ५ ॥ Sालागुरु :- नीयेनो लोड भोली डालागरुथी विलेपन २. (राग:- स्त्रग्धरा, आमूलालो०) देवादेवाद्यभीष्टः, परमपरमहा - नन्ददाताददाताः कालः कालप्रमाथी, विशरविशरणः, सङ्गतश्रीगतश्रीः । जीवाजीवाभिमर्शः, कलिलकलिलता-खण्डनार्होडनाहों, द्रोणाद्रोणास्यलेपः, कलयति लयति - ग्मापवर्गं पवर्गम् ।।१।। શક્રસ્તવ ઃ– ડાબો પગ ઊંચો કરી નમ્રુત્યુદં૰ બોલવુ. ધૂપ :– નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि - त्रिदशदनुसुत- क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । धूपोऽकूपारकल्प - प्रभवमृतिजरा - कष्टविस्पष्टदुष्ट - स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।७।। १८ सुभांति :- नीयेना पांथ सोड मोसी प्रभुकने खामी सुभांति रवी. (राग:- वंशस्थ० १२ ) विधूतकर्मारिबलः सनातनो, विधूतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोर्जितस्थितिः, प्रयोगशाली जिननायकः श्रिये ।।१।। सुपुण्यसन्दानितकेशवप्रियः, सदैव सन्दानितपोविधानकः । For Private & Personal Use Only Jain Education Inttional २५ कु सु मां ज लि १ । ।३४१ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy