SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ श्रितफणपतिभोगः, क्लृप्तसर्वाङ्गयोगः; श्लथितसुदृढरोगः, श्रेष्ठनासोपभोगः । ।।३४०॥ सुरवपुषितरोगः, सर्वसम्पनभोगः; स्फुटमृगमदभोगः, सोऽस्तु सिद्धोपयोगः ।।१।। શed:- ડાબો પગ ઊંચો કરી નમુત્થણંબોલવું. ધૂપઃ- નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।६।। 19. सुमति :- सुभवि 45 नये पin kis onel प्रभु ने सातमी कुशुमति २वी. (:- भुजङ्ग, श्रीइन्द्रभूति)। यशश्चारशुध्रीकृतानेकलोकः, सुसिद्धान्तसन्तर्पितच्छेकलोकः । अञ्जन महातत्त्वविज्ञायिसंवित्कलोकः; प्रतिक्षिप्तकर्मारिवैपाकलोकः ।।१।। शलाका विमानाधिनाथस्तुतांहिद्वयश्री-विमानातिरेकाशयः काशकीर्तिः । प्रति विमानाप्रकाशैर्महोभिः परीतो, विमानायितैर्लक्षितो नैव किञ्चित् ।।२।। क्षमासाधनानन्तकल्याणमालः, क्षमासज्जनानन्तवन्द्याङ्घ्रियुग्म : । विधि जगद्भावनानन्तविस्तारितेजा, जगद्व्यापनानन्तपूःसार्थवाहः ।।३।। वपुःसङ्करं सङ्करं खण्डयन्ती, सहासं यंमं संयम सन्तनोति । ल्प ३४०।। Jain Education Interional For Private & Personal use only Diww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy