SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ।।३३७ जीवाः सर्वे, रचितकमल !, त्वां शरण्यं समेताः; क्रोधाभिख्या-ज्वलनकमल ! क्रान्तविश्वारिचक्रम् । भव्यश्रेणी-नयनकमल-प्राग्विबोधैकभानो !; मोहासौख्य-प्रजनकमल-च्छेदमस्मासु देहि ॥५॥ ___sue alsot:- नीयन) As बोलता प्रतिमा आग पू२ याप. (२२:- उपजातिः, संसारदावा०) निरामयत्वेन मलोज्झितेन, गन्धेन सर्वप्रियताकरेण । गुणस्त्वदीयातिशयानुकारी, तवाङ्गमा गच्छतु देव ! चन्द्रः ।।१।। શસ્તવ - ડાબો પગ ઊંચો કરી નમુત્યણું, બોલવું. ધૂપઃ- નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जसंसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।४।। || शुभHि :- नीयन पांय यो मोदी प्रभुने पांयमी सुभालि ४२वी. (२२:- वसन्त०, भक्तामर०) संसारवारिनिधितारण ! देवदेव !, संसारनिर्जितसमस्तसुरेन्द्रशैल ! । संसारबन्धुरतया जितराजहंस ! , संसारमुक्त ! कुरु मे प्रकटं प्रमाणम् ॥१।। विधि रोगादिमुक्तकरण ! प्रतिभाविलास !, कामप्रमोदकरणव्यतिरेकघातिन् ।। षष्ठाष्टमादिकरणप्रतपःप्रवीण !, मां रक्ष पातकरणश्रमकीर्णचित्तम् ॥२।। अञ्जनशलाका प्रति ३३७॥ Jain Education In t ional For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy