________________
।।३३६॥
E
શકતવઃ- ડાબો પગ ઊંચો કરી નમુત્થણં, બોલવું. ધૂપઃ- નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः ।
धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।३।। ४ शुभांजलि:- नीथेन। पांय Rो बाली प्रभुने योथी कुसुमारालि २वी. (२२:- मन्दाक्रान्ता, बोधागाधं आनन्दाऽऽय-प्रभव ! भगव-त्रङ्ग ! सङ्गावसान !; आन्दाय, प्रभव भगव-त्रङ्गसङ्गावसान ! । आनन्दाय, प्रभव ! भगवनङ्गसङ्गावसान !; आनन्दाय, प्रभव भगवनङ्गसङ्गावसान !
॥१॥ लाभप्राप्त-प्रसृमरमहा-भाग !' नर्मक्तलाभं देवव्रात-प्रणतचरणा-म्भोज ! हे देवदेव ! । जातं ज्ञानं, प्रकटभुवन-त्रातसज्जन्तुजातं; हंसश्रेणी-धवलगुणभाक् ! सर्वदा ज्ञातहंस ! ॥२॥ जीवनन्त-विषमविषय-च्छेदक्लप्तासिधार !, जीवस्तुत्य ! प्रथितजनना-म्भोनिधौ कर्णधार ।। जीवप्रौढि-प्रणयनमहा-सूत्रणासूत्रधार !, जीव स्पर्धा-रहित ! शिशिरे-न्दो ! ऽपमेयाब्दधार! ॥३॥ पापाकाङक्षा-मथन ! मथन-प्रौढिविध्वंसिहेतो !, क्षान्त्याघास्था-निलय! निलय-श्रान्तिसम्प्राप्ततत्क ! साम्यक्राम्य-त्रयन ! नयन-व्याप्तिजातावकाश !, स्वामिन्नन्दा-शरणशरण ! प्राप्तकल्याणमाल! ।।४।।३३६ ।।
अञ्जनशलाका प्रति
विधि
Jain Education Intern al
For Private & Personal Use Only
www.jainelibrary.org