SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ : ।।३३५ ।। 13 şehirla – dau uia eaìs viel uyo Ny zyxirla sed. (w101:—farafuit, srazit zift) प्रभोः पादद्वन्द्वे, वितरणसुधाभुक्शिखरिणी-वसम्भूतश्रेयो, हरिमुकुटमालाशिखरिणी । विभाति प्रश्लिष्टा, समुदयकथावैशिखरिणी; न तेजः पुञ्जाढ्या, सुखरसनकाङ्क्षाशिखरिणी । । १ । । जगद्वन्द्या मूर्ति:, प्रहरणविकारैश्च रहिता, विशालान्तां मुक्तिं, सपदि सुददाना विजयते । विशालां तां मुक्तिं, सपदि सुददाना विजयते; दधाना संसार- च्छिदुरपरमानन्दकलिता भवाभासंसारं, हृदि हरणकम्पं प्रतिनयन्, कलालं वः कान्त-प्रगुणगणनासादकरणः । भवाभासं सारं, हृदि हरणकम्पं प्रतिनयन्, कलालम्बः कान्त-प्रगुणगणनासादकरणः जयं जीवं भानु, बलिनमनिशं सङ्गत इला - विलासः सत्काल-क्षितिरलसमानो विसरणे । जयं जीवं भानुं, बलिनमनिशं सङ्गत इला - विलास: सत्काल-क्षितिरलसमानो विसरणे अमाद्यद्द्द्वेषोऽर्हन्, नवनमनतिक्रान्तकरणै-रमाद्यद्वेषोऽर्हन्- नवनमनतिक्रान्तकरणैः । सदारागत्यागी, विलसदनवद्यो विमथनः सदा रागत्यागी, विलसदनवद्यो विमथ नः प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ठा दि विधि Jain Education Iqt ।।२।। tional ॥३॥ 11811 215 £ २५ कु सु मां ज लि ।।५।। यक्षऽर्हम :- यक्षऽर्हभ सर्ध नीयेनो लोड पोली यक्षऽर्हमयी विलेपन . (रागः - रथोद्धता, प्रभूजी माहरा ० ) । । ३३५ ।। घ्राणतर्पण-समर्पणापटुः; क्लृप्तदेवघट - नागवेषणः । यक्षकर्दम, इनस्य लेपनात्; कर्दमं हरतु पापसम्भवम् ।।१।। For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy