SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ।।३३४॥ ।।४।। 4.49 कल्लोलप्लवमानवप्रवरता-सन्धानविध्यापनम् । वन्देऽनिन्द्यसदागमार्थकथन-प्रौढप्रपञ्चैः सदा कल्लोलप्लवमानवप्रवरता-सन्धानविध्यापनम् स्नानं तीर्थपतेरिदं सुजनता-खानिः कलालालसं; जीवातुर्जगतां कृपाप्रथनकृत्, क्लुप्तं सुराधीश्वरैः । अङ्गीकुर्म इदं भवाञ्च बहुल-स्फूर्तेः प्रभावैर्निजैः; स्नानं तीर्थपतेरिदं सुजनता-खानिः कलालालसम् ।।५।। ss fadn:- १४ नीनो els witी थी विलेपन ४२. (२२:- वसन्त०, भक्तामर०) दूरीकृतो भगवतान्तरसंश्रयो यो, ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिषेविषुरमुं जगदेकनाथ-मङ्गे विभाति निवसन् घुसृणच्छलेन ।।१।। શતવ: – ડાબો પગ ઊંચો કરી નમુત્થણંબોલવું ધૂપ – નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः। धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।२।। अञ्जनशलाका प्रति विधि ३३४।। Jain Education Intern al For Private & Personal use only Iriww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy