SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ।।३३३ ।।१।। कल्पायुःस्थितिकुम्भकोटिविटपैः, सर्वस्तुराषागणैः; कल्याणप्रतिभासनाय वितत-प्रव्यक्तभक्तत्यानतैः । कल्याणप्रसरैः पयोनिधिजलैः, शक्तयाभिषिक्ताश्च ये; कल्याणप्रभवाय सन्तु सुधियां, ते तीर्थनाथाः सदा रागद्वेषजविग्रहप्रमथनः, सङ्क्लिष्टकर्मावलीविच्छेदादपविग्रहः प्रतिदिनं, देवासुरश्रेणिभिः । सम्यक् चर्चितविग्रहः सुतरसा, निर्धूतमिथ्यात्वदृक्, तेजःक्षिप्तपविग्रहः स भगवान्, भूयाद् भवोच्छित्तये संक्षिप्ताश्रवविक्रियाक्रमणिका-पर्युल्लसत्संवरम्; षण्मध्यप्रतिवासिवैरिजलधि-प्रष्टम्भने संवरम् । उद्यत्कामनिकामदाहहुतभुग-विध्यापने संवरम्। वन्दे श्रीजिननायकं मुनिगण-प्राप्तप्रशंसं वरम् श्रीतीर्थेश्वरमुत्तमैनिजगुणैः, संसारपाथोनिधेः; अञ्जनशलाका ।।२।। प्रति विधि ।।३।। ।।३३३।। Jain Education Intern al For Private & Personal use only LWww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy