SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ।।३३८॥ 4.49 त्वां पूजयामि कृतसिद्धिरमाविलासं, नम्रक्षितीश्वरसुरेश्वरसद्विलासम् । उत्पन्नकेवलकलापरिभाविलासं, ध्यानाभिधानमय ! चञ्चदनाविलासम् ॥३॥ गम्यातिरेकगुण ! पापभरावगम्या, न व्याप्नुते विषयराजिरपारनव्या । सेवाभरेण भवतः प्रकटे रसे वा-ऽतृष्णा कुतो भवति ? तुष्टिमतां च तृष्णा ॥४॥ वन्दे त्वदीयवृषदेशनसा देव !, जीवातुलक्षितिमनन्तरमानिवासम् । आत्मीयमानकृतयोजनविस्तराढ्यं, जीवातुलक्षितिमनन्तरमानिवासम् ।।५।। वासक्षेपथा विपन:- नीनो Als कोली वासक्षेपथी विलेपन :२. (A:- वसन्त०, भक्तामर०) नैर्मल्यशालिन इमेऽप्यजडा अपिण्डाः, संप्राप्तसद्गुणगणा विपदां निरासाः । त्वज्ञानवजिनपते ! कृतमुक्तिवासा, वासाः पतन्तु भविनां भवदीयदेहे ॥१॥ શકસ્તવઃ- ડાબો પગ ઊંચો કરી નમુત્થણં, બોલવું. ધૂપ – નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगहः । धूपोऽकूपारकल्प-प्रभवमृतिजरा-कष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपारा-धिगममतिधियां, विश्वभर्तुः करोतु ।।५।। अञ्जन शलाका प्रति ठा विधि ३३८।। Jain Education intonal For Private & Personal use only rwww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy