SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ।। २९७ ।। प्र ति ष्ठा 16. क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि नानासुगन्धिपुष्पौघ- रञ्जिता चञ्चरीककृतनादा । धूपामोदविमिश्रा, पततात् पुष्पाञ्जलिर्बिम्बे ।।१।। ॐ ह्रीँ ह्रीँ हूँ हैं ह्रीँ हः परमगुरुभ्यः पूज्यपादेभ्यः पुष्पाञ्जलिभिरर्चयामि स्वाहा ।। ૫. પંચમ તીર્થોદકટનાi:- નીચે પ્રમાણે શ્લોકો બોલી અભિષેક કરવો. गुरु ।।२।। ति ॥३॥ जलधिनदीद्रहकुण्डेषु यानि तीर्थोदकानि शुद्धानि । तैर्मन्त्रसंस्कृतैरिह, बिम्बं स्त्रपयामि सिद्ध्यर्थम् । । १ । । - मू नाकिनदीनदविदितैः, पयोभिरम्भोजरेणुभिः सुभगैः । श्रीमद्यतीन्द्रमन्त्र, समर्चयेत् सर्वशान्त्यर्थम् तीर्थाम्भोभिर्बिम्बं माङ्गल्यैः स्त्रप्यते प्रतिष्ठायाम् । कुरुते यथा नराणां सन्ततमपि मङ्गलशतानि अभिमन्त्रितैः पवित्रैस्तीर्थजलैः स्नप्यते नवं बिम्बम् । दुरितरहितं पवित्रं यथा विधत्ते सकलसङ्घम् ।।४।। ॐ ह्रीँ ह्रीँ ँ हूँ हैँ ह्रीँ हः परमगुरुभ्यः पूज्यपादेभ्यो गन्धपुष्पादिसम्मिश्रतीर्थोदकेन स्त्रपयामीति स्वाहा । ४सपूभः- ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ जलं गृहाण गृहाण स्वाहा । थंधन विलेपनः- ॐ नमो यः सर्वशरीरावस्थिते पृथु पृथु पृथिवि गन्धं गृहाण गृहाण स्वाहा । पुष्पपूनः- ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरूपुरू पुष्पवति पुष्पं गृहाण गृहाण स्वाहा । धूपपूभः- ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपते धू धू धूपं गृहाण गृहाण स्वाहा । એ પ્રમાણે બોલીને અભિષેક કરવો. ચન્દન વગેરે પ્રથમની જેમ કરવા. ।।२९७ ।। For Private & Personal Use Only Jain Education Intentional लहू to क विधि www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy