SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ।।१।। ।।२९६॥ प्रियङ्गुवत्सकङ्गेलि-रसालादितरूद्भवैः । पल्लवैः पत्रभल्लातै-रेलचीतजसत्फलैः विष्णुक्रान्ताहि (म) प्रवाल-लवङ्गादिभिरष्टभिः । मूलाष्टकैस्तथा द्रव्यैः, सदोषधिविमिश्रितैः ॥२॥ सुगन्धद्रव्यसन्दोह-मोदमत्तालिसङ्कलैः । कुर्वे यतिमहास्नात्रं, शुभसन्ततिसूचकम् ॥३॥ तिसुपवित्रमूलिकावर्ग-मर्दिते तदुदकस्य शुभधारा । बिम्बेऽधिवाससमये, यच्छन्तु सौख्यानि निपतन्ती ॥४॥ ष्ठा बिम्बस्य मयूरशिखा,-मूलिकामिश्रितैर्जलैः स्नात्रम् । विदधति विशुद्धमनसो, मा भूदिव दृष्टिरिति बुद्ध्या ।।५।। क वशकारिमयूरशिखा-दिमूलिकाकलितजलभरैः स्नपनम् । बिम्बं वशतु जनानां, कृशयतु दुरितानि भक्तिमताम्।।६।। ॐ हाँ ही परमगुरुभ्यः पूज्यापादेभ्यो गन्धपुष्पादिसम्मिश्रप्रयङ्गवाद्यौषधि-विष्णुक्रान्तादिमूलिकाचूर्ण संयुतेन जलेन स्नपयामीति स्वाहा । sayn:- ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ जलं गृहाण गृहाण स्वाहा ।। प्रति यंन विdual:- ॐ नमो यः सर्वशरीरावस्थिते पृथु पृथु पृथिवि गन्धं गृहाण गृहाण स्वाहा ।। पुष्पपून:- ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरूपुरू पुष्पवति पुष्पं गृहाण गृहाण स्वाहा। विधि धूप:- ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपते धू धू धूपं गृहाण गृहाण स्वाहा ।।२९६ ।। કુસુમાંજલિ -- નીચેનો શ્લોક પૂર્વક કુસુમાંજલિ કરવી. । अञ्जन शलाका Jain Education Internal For Private & Personal Use Only ulww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy