SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ।।२९५|| गुरु ल्प वरपुष्पचन्दनैश्च, मधुरैः कृतनिःस्वनैः दधिदुग्धघृतमित्रैः, स्त्रपयामि यतीश्वरम् ।२।। एकत्र मीलितैस्तैः, पञ्चभिरमृतैः सुगन्धिभिः स्नपनम् । क्रियमाणं नवबिम्बे, हरताद्विषपञ्चकं नृणाम् ।।३।। स्नानं विधीयमानं, सुगन्धिपञ्चामृतेन यतिबिम्बे । भक्तिप्रह्वजनानां, प्रमादपञ्चकविषं हरतात् ।।४।। ॐ ह्रां ही परमगुरुभ्यः पूज्यपादेभ्यो गन्धपुष्पादिसम्मिश्रपञ्चगवाङ्गयुतपञ्चामृतेन स्नपयामीति स्वाहा।।५॥ sayr:- ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ जलं गृहाण गृहाण स्वाहा । थं विपन:- ॐ नमो यः सर्वशरीरावस्थिते पृथु पृथु पृथिवि गन्धं गृहाण गृहाण स्वाहा । पुष्पपून:- ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरूपुरू पुष्पवति पुष्पं गृहाण गृहाण स्वाहा।। धूपपूनः- ॐ नमो य: सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपते धू धू धूपं गृहाण गृहाण स्वाहा । કુસુમાંજલિ – નીચેનો શ્લોક પૂર્વક કુસુમાંજલિ કરવી. नानासुगन्धिपुष्पौध-रञ्जिता-चञ्चरीककृतनादा । धूपामोदविमिश्रा, पततात् पुष्पाञ्जलिबिम्बे ।।१।। ॐ ह्रां ही हूँ हैं ह्रौं ह: परमगुरुभ्यः पूज्यपादेभ्यः पुष्पाञ्जलिभिरर्चयामि स्वाहा ।। ४. यवर्थ षधि नlai :- नीथे प्रभारी श्योमोबी अभिषे १२वो. अञ्जन शलाका प्रति विधि २९५।। JainEducation Intentional For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy