SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ।।२९४|| BE नानारत्नक्षोदा-न्विता पतत्वम्बुसन्ततिबिम्बे । तत्कालसङ्गलालस-माहात्म्यश्रीकटाक्षनिभा ।।३।। शुचिपञ्चरत्नचूर्णा-पूर्णं चूर्णं पयः पतद्विम्बे । भव्यजनानामाचार-पञ्चकं निर्मलं कुर्यात् ॥४॥ ॐ हाँ ही परमगुरुभ्यः पूज्यपादेभ्यो गन्धपुष्पादिसम्मिश्रमुक्तास्वर्णरौप्यप्रवालताम्ररूपञ्चरत्नचूर्णसंयुतेन ____ जलेन स्नपयामीति स्वाहा ।। पून:- ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ जलं गृहाण गृहाण स्वाहा । न dिaysl:- ॐ नमो य: सर्वशरीरावस्थिते पृथु पृथु पृथिवि गन्धं गृहाण गृहाण स्वाहा । पुष्पपून:- ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरूपुरू पुष्पवति पुष्पं गृहाण गृहाण स्वाहा।।। धूपपून:- ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपते धू धू धूपं गृहाण गृहाण स्वाहा ।||| કુસુમાંજલિ- નીચેનો શ્લોક પૂર્વક કુસુમાંજલિ કરવી. नानासुगन्धिपुष्पौध-रञ्जिता-चञ्चरीककृतनादा । धूपामोदविमिश्रा, पततात् पुष्पाञ्जलिबिम्बे ॥१॥ ॐ ह्रां ही हूँ हैं ह्रौं ह्रः परमगुरुभ्यः पूज्यपादेभ्यः पुष्पाञ्जलिभिरर्चयामि स्वाहा ।। 3. પંચગવ્ય-પંચામૃત સ્નાત્ર તૃતીયમ– નીચે પ્રમાણે ગ્લોબે બોલી અભિષેક કરવો. यतिबिम्बोपरिनिपतघृतदधिदुग्धादिद्रव्यपरिपूतम् । दर्भोदकसम्मिश्र, पञ्चगवं हरतु दुरितानि।।१।। अञ्जनशलाका प्रति विधि २९४।। Jain Education Inational For Private & Personal Use Only - www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy