SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ।।२८१॥ ।। निर्वाणकल्याणकविधिः ॥ નિર્વાણનાબ:- નીચેનાં કાવ્યો તથા મંત્ર ભણી સ્નાત્ર કરાવવું. सर्वापायव्यपाया-दधिगतविमल-ज्ञानमानन्दसारं; योगीन्द्रध्येयमग्र्यं, त्रिभुवनमहितं, यत्तथाव्यक्तरूपम् ।। नीरन्ध्र दर्शनाद्यं, शिवमशिवहरं, छिन्नसंसारपाशं, चित्ते संचिन्तयामि, प्रकटमविकटं, मुक्तिकान्तासुकान्तम् ।।१।। (स्रग्धरा, आमूला०)||| इत्थं सिद्धं प्रसिद्ध, सुरनरमहितं, द्रव्यभावद्विकर्मपर्यायध्वंसलब्धा-ऽक्षयपुरविलसद्-राज्यमानन्दरूपम् । ध्यायेद्विध्यातकर्मा, सकलमविकलं, सौख्यमाप्यैहिकं सद्ब्रह्मोपैति प्रमोदा-दसमसुखमयं, शाश्वतं हेलयैव ।।२।। (स्रग्धरा, आमूला०) । अञ्जनशलाका प्रति विधि IN/२८१।। Jain Education Intern a l For Private & Personal Use Only Haw.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy