SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीँ ह्रीँ परमार्हते अष्टकर्मरहिताय सिद्धिपदं प्राप्ताय पारंगताय स्त्रापयामीति स्वाहा । प्र नव अंगे पूरन :- ॐ ह्रीँ अर्हं सिद्धाय नमः खे मंत्र लगी नूतनबिंजने नव अंगे पूठन २. ૧૦૮ અભિષેક :– ઉદાર અને ઉદાત્ત સ્વરથી નીચેનું કાવ્ય ૧૦૮ વાર બોલતાં ૧૦૮ સ્નાત્ર કરવા. ति ११०८ अभिषेङना पाएशीभां सर्वोषधि, गुलाम ४५, सुगंधि अत्तरो, डेसर, परास, सुषउ, तीर्थपुण, सोनानो ષ્ઠા વરખ અને જાઈ-જૂઈના ફૂલ નાંખી તૈયાર કરવું. क चक्रे देवेन्द्रराजैः, सुरगिरिशिखरे, योऽभिषेकः पयोभिर्नृत्यन्तीभिः सुरीभि-र्ललितपदगमं, तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं, शिवसुखजनकं, मन्त्रपूतैः सुकुम्भे बिम्बं जैनं प्रतिष्ठा - विधिवचनपरः, स्नापयाम्यत्र काले ।।१।। (स्त्रग्धरा, आमूलालो०) ચૈત્યવંદન ચૈત્યવંદન કરવું. બલિબાકુલાભિમંત્રણ :– નીચેના ભૂતબલિમંત્રથી બલિ (કોરા બાકળા) મંત્રવા. भूतजलिमंत्र :- ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, For Private & Personal Use Only ।।२८२ ।। ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Intentional निर्वा ཁྭཱ ཤྲཱ སྠཽ མ ཐ ཀླྀ ण विधि १।।२८२ ।। www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy