SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रां ह्री परमार्हते पञ्जमहाव्रत-पञ्जसमिति-त्रिगुप्तिधराय, मनःपर्यवज्ञान-विपुलमत्यात्मकाय ।।२४३॥ जिननाथाय नमः स्वाहा। દેવવંદન - ખમાળ, ઇરિયાવહિયાળ કરી સકલકુશલ૦. દીક્ષા કલ્યાણક ચૈત્યવંદન. राज्यं प्राज्यसुखं विमुच्य भगवान्, निःसङ्गतां योऽग्रहीद; धन्यैरेष जनैरचिन्त्यमहिमा, विश्वप्रभुर्वीक्ष्यते । धर्मध्याननिबद्धबुद्धिरसुहृद्-भक्तेष्वभिन्नाशयो, जाग्रज्झानचतुष्ट्यस्तृणमणि-स्वर्णोपलादौ सदृक् ।।१।। (शार्दूल०, स्नातस्या०) निसङ्गं विहरनिदानरहितं, कुर्वन् विचित्रं तपः; सत्पुण्यैरवलोक्यते त्रिजगती-नाथः प्रशान्ताकृतिः । विस्फूर्जन्मदवारिवारणघटं, रङ्गत्तुरङ्गोटं; हर्षोल्लासिविलासिनीव्यतिकरं, निःसीमसम्पद्धरम् ।।२।। (शार्दूल०, स्नातस्या०) अञ्जन जय त्रिजगतीपते ! देहिना श्रीजिन ! प्रसादवशतस्तव, स्फुरतु मे विवेकः परः । शलाका भवेद् भवविरागिता, भवतु संयमे निर्वृतिः परार्थकरणोद्यमः, सह गुणार्जनैर्जायताम् ।।३।।(पृथ्वी ८-९, जागने जादवा०) माद्यद्दन्तिसमीरजित्वरहय-प्रोद्यन्मणीकाञ्चन-स्वर्नारीसमरूपभूरिवनिताः, प्रोल्लासिचक्रिश्रियम् । यस्त्यक्त्वा तृणवल्ललौ व्रतरमां, तीर्थङ्करः षोडशः; स श्रीशान्तिजिनस्तनोतु भविनां, शान्तिं नताखण्डलः ।।४।।|| (शार्दूल०, स्नातस्या०) विधि थि, नमुत्थाi sी अश्तिये ॥io १ ना२नो 3160 पारी, नमोऽर्हत्० स्तुति. dain Education media अहँस्तनोतु स श्रेयः-श्रियं यद्ध्यानतो नरैः । अप्यैन्द्री सकलात्रैहि, रंहसा सह सौच्यत ।।१।। 0 1 4 प्रति दि २४३॥ www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy