SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ॥२४४|| भम લોગસ્સવ સવલોએ અન્નત્થ૦ ૧ નવO કાઉo સ્તુતિ. ओमिति मन्ता यच्छा-सनस्य नन्ता सदा यदहींश्च । आश्रीयते श्रिया ते, भवतो भवतो जिना: पान्तु ।।२।। પુખર૦ સુઅસ્સવ અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दास्या जैनगीर्जीयात् ।।३।। सिखi बुद्धाio अधिवासनादेवीए ४३मि 150 अनित्य १ सोसन 160 नमोऽर्हत्० स्तुति. ॥ पातालमन्तरिक्षं, भुवनं वा या समाश्रिता नित्यम् । सात्रावतरतु जैनी, प्रतिमामधिवासनादेवी ॥४॥ श्रुतदेवीआराधनार्थं ४३मि 150 अन्नत्य १ 140 160 नमोऽर्हत्० स्तुति. वदवदति न वाग्वादिनि !, भगवति ! कः श्रुतसरस्वति ! गमेच्छुः । रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ।।५।। शान्तिदेवीआराधनार्थं भि.150 अनत्य १ 140 160 नमोऽर्हत्० स्तुति. श्रीचतुर्विधसङ्घस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूया-च्छ्रीमती शान्तिदेवता ।।६।। अम्बिकादेवीआराधनार्थं ४३भि 160 अनत्य १ 140 3160 नमोऽर्हत्० स्तुति. अम्बा बालाङ्किताङ्कासी, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥७॥ अञ्जनशलाका प्रति विधि २४४।। Jain Education Internal For Private & Personal use only IMiww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy