SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ जन्म આરતી-મંગળ દીવો:- પ્રભુજીની પાસે આરતીમંગળ-દીવો કરવો. ઈન્દ્રમહારાજા પરમાત્માની સ્તુતિ કરે. || દેવવંદનવિધિ - ખમાળ, ઇરિયાવહિયાળ કરી સકલકુશલ૦, અધિકૃતજિનનું અથવા નીચેનું ચેત્યવંદન કહેવું. જ ॐ नमः पार्श्वनाथाय, विश्वचिंतामणीयते । ही धरणेन्द्रवैरोट्या-पद्मादेवीयुताय ते ॥१॥ शान्तितुष्टिमहापुष्टि-धृतिकीर्तिविधायिने । ॐ ह्रीं द्विड्व्यालवेताल-सर्वाधिव्याधिनाशिने ।।२।। जयाजिताख्याविजयाख्या-पराजितयान्वितः । दिशांपालैर्ग्रहैर्यक्षे-विद्यादेवीभिरन्वितः ॥३॥ ॐ असिआउसाय नम-स्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिसुरेन्द्रास्ते, भासन्ते छत्रचामरैः ।।४।। श्री शंखेश्वरमण्डन ! पार्श्वजिन ! प्रणतकल्पतरुकल्प ! । चूरय दुष्टवातं, पूरय मे वाञ्छितं नाथ ! ॥५॥ थि, नमुत्थi sी अतिथेnio १ नानो 160 पारी, नमोऽर्हत्० स्तुति. अहँस्तनोतु स श्रेयः-श्रियं यद्ध्यानतो नरैः । अप्यैन्द्री सकलात्रैहि, रंहसा सह सौच्यत ।।१।। લોગસ્સ0 સવલોએ અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. ओमिति मन्ता यच्छा-सनस्य नन्ता सदा यदंहींश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु પુખર૦ સુઅસ્સવ અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. नवतत्त्वयता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दास्या जैनगी यात अञ्जनशलाका प्रति पता जनाः पान्त विधि १८९।। Jain Education Inter nal For Private & Personal Use Only Mww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy