SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ।।१८८॥ સુવર્ણપૂજા - નીચેનો શ્લોક બોલી સુવર્ણમુદ્રાથી બિંબની અંગપૂજા કરવી. (સોનાની ગીની મુકવી) सुवर्णमुद्रामणिभिः कृतास्तु, पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः, सुमेरुशृङ्गे धृतशुद्धभावैः ।।१।। (उपजातिः, संसारदावा०) અષ્ટ મંગળઆલેખન:- ક્રિયાકારકે એક પાટલા ઉપર અખંડ ચોખાથી અષ્ટમંગલનું આલેખન કરવું. નીચેનો શ્લોક બોલી ઇન્દ્રમહારાજા તેની ઉપર ચાંદીના ૧૦૮ ચોખા પધરાવે. सन्मङ्गलप्रदीपं ते, विधायारात्रिकं पुनः । सङ्गीतनृत्यवाद्यादि, व्यधुर्विविधमुत्सवम् ।।१।। तत्र पूर्वमच्युतेन्द्रो, विदधात्यमिषेचनम् । ततोऽनुपरिपाटीतो, यावश्चन्द्रार्यमादयः ॥२॥ दर्पणो वर्धमानश्च, कलशो मीनयोर्युगम् । श्रीवत्सः स्वस्तिको नन्द्या-वर्तभद्रासने इति ।।३।। शक्रः स्वामिपुरो रत्न-पट्टके रूप्यतण्डुलैः । आलेख्य मङ्गलान्यष्टा-विति स्तोतुं प्रचक्रमे ।।४।। देवेन्द्रैः कनकाद्रिमूर्धनि जिन-स्नात्रेण गन्धार्पणं; पुष्पैर्भूषणवस्त्रमङ्गलगणैः, संपूज्य मातुः पुनः । आनीयान्यत एवमत्र भविका, बिम्बं जगत्स्वामिनस्तत्कृत्यानि समाप्य कल्पितमतः, संप्रापयत्यास्पदम् ।।५।।(शार्दूल०, स्नातस्या०) 949 अञ्जन शलाका प्रति । विधि ।।१८८। Jain Education Intellonal For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy