SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सिद्धाएं मुद्धाएं० श्रीशान्तिनाथ आराधनार्थं रेभि (उ० ६५० अन्नत्थ० १ लोगस्स (सागरवर ।।१९० ।। गंभीरा सुधी) डा0 नमोऽर्हत् स्तुति. श्री शान्तिः श्रुतशान्तिः, प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः सन्तुसन्ति जने ॥ ४ ॥ श्रीश्रुतदेवता आराधनार्थं दु३भि डा७० वंहा० अन्नत्थ० १ नव० 5130 नमोऽर्हत्० स्तुति. वद वदति न वाग्वादिनि ! भगवति कः ? श्रुतसरस्वति ! गमेच्छुः । रङ्गत्तरङ्गमतिवर - तरणिस्तुभ्यं नम इतीह ॥ ५ ॥ प्र xdebo 16 ति ठा क ba अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Internal श्रीशान्तिनाथ आराधनार्थं रेभि डा30 वंहा० अन्नत्थ० १ नव0 5130 नमोऽर्हत् स्तुति. शान्तिः शान्तिकरः श्रीमान् शान्तिं दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्तिर्गृहे गृहे । । ६ । । १ क्षेत्रदेवताआराधनार्थं रेभि डा0 अन्नत्थ० १ नव0 5130 नमोऽर्हत्० स्तुति. यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ।।७।। शासनदेवताआराधनार्थं अभि डा० अन्नत्थ० १ 140 5 30 नमोऽर्हत्० स्तुति उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते स्युः, शासनदेवता भवताम् ।।८।। For Private & Personal Use Only जन्म क ल्या ण क विधि । । १९० ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy