SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ।।१८३।। ल्प अञ्जन આભષણ પૂજા :- નીચેના બે શ્લોક તથા મંત્ર બોલી મુગટ-કંડલ-હારાદિ આભૂષણો પહેરાવવા. केयूरहारकटकैः पटुभिः किरीटैः, सत्कुण्डलैर्मणिमयीभिरथोर्मिकाभिः ।। बिम्बं जगत्त्रयपतेरिह भूषयित्वा, पापोझयं सकलमेव निकृन्तयामः ।।१।। (वसन्त०, भक्तामर०) जन्म या भूषा त्रिदशाधीशैः, स्नात्रान्ते मेरुमस्तके । कृता जिनस्य साऽत्रास्तु, भविकैर्भूषणार्जिता ।।२।। *क ॐ ह्रीं श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय आभूषणपूजां यजामहे स्वाहा । ल्या Syn:- नीयन। यो तथा मंत्र बोली में थाmभा भोसंबी, स३२४1, 13, दीदी द्राक्ष, नारंगी, , थी, ४म२५, ५, अननस, जी, श्री३, शे२31, ५पैयुं को३ णोना थाण या. || सनालिकेर-फलपूर-रसाल-जम्बू-द्राक्षा-परूषक-सुदाडिम-नागरिङ्गैः । वाताम-पूग-कदलीफल-जम्भमुख्यैः, श्रेष्ठैः फलैर्जिनपतिं परिपूजयामः ।।१।। (वसन्त०, भक्तामर०) यत्कृतं स्नात्रपर्यन्ते, सुरेन्द्रैः फलढौकनम् । तदिहास्मत्करादस्तु, यथासम्पत्तिनिर्मितम् ।।२।। ॐ ही श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय फलपूजां यजामहे स्वाहा । અક્ષત પૂજા:- નીચેનો શ્લોક તથા મંત્ર બોલી થાળીમાં અખંડ અક્ષતનો સ્વસ્તિક કરી અક્ષતપૂજા કરવી. १८३।। अखण्डिताक्षतैः पूजा, या कृता हरिणार्हतः । सास्तु भव्यकराम्भोजे-रत्र बिम्बे विनिर्मिता ।।१।। शलाका प्रति विधि Jain Education Inter Donal For Private & Personal use only Diww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy