SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ॥१८४॥ 41 ॐ ह्रीं श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय अक्षतपूजां यजामहे स्वाहा । પાણીનો કળશ – નીચેના બે શ્લોક તથા મંત્ર બોલી બિંબ આગળ પાણીનો કળશ મૂકવો. निर्झरनदीपयोनिधि-वापीकूपादितः समानीतम् । सलिलं जिनपूजाया-मह्नाय निहन्तु भवदाहम् ।।१॥ जन्म मेरुशृङ्गे जगद्भर्तुः, सुरेन्द्रर्यजलार्चनम् । विहितं तदिह प्रौढि-मातनोत्वस्मदाहृतम् ।।२।। ॐ ह्री श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय जलं स्थापयामि स्वाहा । । ધૂપ પૂજા – નીચેના બે શ્લોક તથા મંત્ર બોલી ધૂપપૂજા કરવી. कर्पूरागरुचन्दनादिभिरलं, कस्तूरिकामिश्रितैः; सिल्हाद्यैः सुसुगन्धिभिर्बहुतरे-धूपैः कृशानूद्गतैः । पातालक्षितिगोनिवासिमरुतां, संप्रीणकैरुत्तमै धूमाक्रान्तनभस्तलैर्जिनपति, संपूजयामोऽधुना ।।१।। (शार्दूल०, स्नातस्या०) या धूपपूजा देवेन्द्रः, स्नानानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षा-दस्तु सात्र महोत्सवे ।।२।। ॐ ह्री श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय धूपं यजामहे स्वाहा દીપ પૂજા:- નીચેના બે શ્લોક તથા મંત્ર બોલી દીપ કરવો. अञ्जनशलाका प्रति ठा विधि Jain Education inter nal For Private & Personal Use Only Myww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy