SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ । ।१८२ ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Inter onal ॐ ह्रीँ ह्रीँ अर्हते क्षीरेण स्त्रपयामीति स्वाहा । શુદ્ધજળથી સૌધર્મેન્દ્ર મહારાજા પાસે પ્રક્ષાલ કરાવી કોમળ હાથે ત્રણ અંગલૂછણાં કરાવવા. Sस्तूरिकाहि विलेपन :- प्रेशर, सुषउ, परास, उस्तूरी, भरथ इंडोल, अगर, रतां४सि, ड्यूर वडे नीयेना मे શ્લોક તથા મંત્ર બોલી પરમાત્માને વિલેપન કરવું. कस्तूरिकाकुङ्कुमरोहणदुः, कर्पूरकल्लोलविशिष्टगन्धम् । विलेपनं तीर्थपतेः शरीरे, करोतु सङ्घस्य सदा विवृद्धिम् ।।१।। ( उपजातिः, संसारदावा० ) तुराषाट् स्त्रात्रपर्यन्ते, विदधे यद्विलेपनम् । जिनेश्वरस्य तद्भूया दत्र बिम्बेऽस्मदादृतम् ।।२।। ॐ ह्रीँ श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय विलेपनपूजां यजामहे स्त्रहा । ફૂલની માળા :– નીચેના બે શ્લોક તથા મંત્ર બોલી ગૂંથેલા લાલ ગુલાબની માળા પહેરાવવી. मालती- विचकिलोज्ज्वलमल्ली- कुन्दपाटलसुवर्णसुमैश्च । केतकैर्विरचिता जिनपूजा, मङ्गलानि सकलानि विदध्यात् ।।१।। ( स्वागता ३-८ ) स्नात्रं कृत्वा सुराधीशै-र्जिनाधीशस्य वर्ष्मणि । यत्पुष्पारोपणं चक्रे, तदस्त्वस्मत्करैरिह ।।२।। ॐ श्री परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय श्रीमते जिनेन्द्राय पुष्पमालां यजामहे स्वाहा । For Private & Personal Use Only जन्म ཟླེ ༈ ཤྲཱ ལྦ ✖ སྒྲོ विधि ।।१८२ ।। www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy