SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ । ।१८१ । । प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि शेषं क्रमेण तदनन्तरमिन्द्रवृन्दं, कल्पासुरर्क्ष-वननाथमुखं व्यध । स्नात्रं जिनस्य कलशैः कलितप्रमोदं प्रावारवेषविनिवारितसर्वपापम् ।।१७।। ( वसन्त०, भक्तामर०) तस्मिन् क्षणे बहुलवादितगीतनृत्य-गर्भं महं च सुमनोऽप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोग - स्तीर्थङ्करोऽपि हृदये परमाणु चित्तम् ।।१८।। ( वसन्त०, भक्तामर ० ) ૨૫૦ અભિષેક :– નીચેનો શ્લોક ૨૪૮ વાર બોલી ૨૪૮ વાર અભિષેક કરાવવા. मेरुशृङ्गे च यत्स्नात्रं, जगद्भर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेत - दस्मत्करनिषेकतः ।। धंशानेन्द्रनी विनंती :- ईशानेन्द्र महाराभ सौधर्मेन्द्र महाराभने विनंती रे } "हे सौधर्मेन्द्र महाराजा !: आपे प्रभुभक्तिनो खूब लाभ लीधो, थोडीक क्षण माटे अमने भक्तिनो लाभ लेवा द्यो." सौधर्मेन्द्र महाराभ આસનથી ઊઠીને પ્રભુજીની સન્મુખ આવે. ઈશાનેન્દ્ર મહારાજા, સૌધર્મેન્દ્ર મહારાજાના આસને બેસે અને બે હાથે પ્રભુને ग्रहए। ६३. સૌધર્મેન્દ્રનો અભિષેક :— સૌધર્મેન્દ્ર મહારાજા વૃષભનું રૂપ કરી વૃષભના કળશ વડે નીચેનો શ્લોક તથા મંત્ર બોલી અભિષેક કરે. Jain Education Internal चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः स्वयम् । शृङ्गाष्टकक्षरत्क्षीरै रकरोदभिषेचनम् ।।१।। For Private & Personal Use Only जन्म क ल्या ण ४। । ।१८१ । । www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy