SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ।।१८०।। REE अतिपाण्डुकम्बलाया, महाशिलायाः शशाङ्कधवलायाः । पृष्ठे शशिमणिरचितं, पीठमधुर्देवगणवृषभाः ।।१०।। तत्राधायोत्सङ्गे, ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो, निबिडां भक्तिं दधौ मनसि ।।११।। इन्द्रादिष्टास्तत, आभियोगिकाः कलशगणमथानिन्युः । वेदरसखवसु(८०६४)संख्यं, मणिरजतसुवर्णमृद्रचितम् ।।१२।। कुम्भाश्च ते योजनमात्रवकत्रा, आयाम औनत्यमथैषु चैवम् । दशाष्टबार्हत्करयोजनानि, द्वित्येकधातुप्रतिषङ्गगर्भाः ।।१३।। (उपजातिः, संसारदावा०) नीरैः सर्वसरित्तडागजलधि-प्रख्यान्यनीराशयानीतैः सुन्दरगन्धगर्भिततरैः स्वच्छरलं शीतलैः । भृत्यैर्देवपतेर्मणीमयमहा-पीठस्थिताः पूरिताः; कुम्भास्ते कुसुमस्रजां समुदयैः, कण्ठेषु सम्भाविताः ।।१४।। (शार्दूल०, स्नातस्या०) पूर्वमच्युतपतिर्जिनेशितुः, स्नात्रकर्म विधिवद् व्यधान्महत् । तैर्महाकलशवारिभिर्घनैः, प्रोल्लसन्मलयगन्धधारिभिः ।।१५।। (रथोद्धता, प्रभुजी माहरा०) चतुर्वृषभशृङ्गोत्थ-धाराष्टकमुदञ्चयन् । सौधर्माधिपतिः स्नात्रं, विश्वभर्तुरपूरयत् ।।१६।। 4444 अञ्जनशलाका . Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy