SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ।।१७९ ।। प्र ति ष्ठा o 16 ह क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि ।।५।। (स्रग्धरा, आमूलालो०) आह्वाय्याह्नाय्य तेषां स्वमुखभवगिरा - ख्याय सर्वं स्वरूपं; श्रीमत्कार्त्तस्वराद्रेः शिरसि परिकरा-लङ्कृतान् प्राहिणो ततः स्वयं शक्रसुराधिनाथः, प्रविश्य तीर्थङ्करजन्मगेहम् । परिच्छदैः सार्द्धमथो जिनाम्बां प्रस्वापयामास वरिष्ठविद्यः ||६|| ( उपजातिः, संसारदावा०) कृत्वा पञ्चवपूंषि विष्टपपतिः, संधारणं हस्तयोश्छत्रस्योद्वहनं च चामरयुग-प्रोद्भासनाचालनम् । वज्रेणापि धृतेन नर्तनविधि, निर्वाणदातुः पुरो; रूपैः पञ्चभिरेवमुत्सुकमनाः, प्राचीनबर्हिर्व्यधात् ।।७।। (सार्दूल०, स्नातस्या० ) सामानिकाङ्गरक्ष-रेवं परिवारितः सुराधीशः । बिभ्रत् त्रिभुवननाथं प्राप सुराद्रिं सुरगणाढ्यम् ।।८।। तत्रेन्द्रास्त्रिदशाप्सरः परिवृता; विश्वेशितुः संमुखं; मङ्क्ष्वागत्य नमस्कृतिं व्यधुरलं, स्वालङ्कृतिभ्राजिताः । आनन्दान्ननृतुस्तथा सुरगिरि-स्त्रुट्यद्भिराभास्वरैः; शृङ्गैः काञ्चनदानकर्मनिरतो, भाति स्म भक्त्या यथा ।।९।। ( शार्दूल०, स्नातस्या० ) For Private & Personal Use Only Jain Education International जन्म क ल्या ण क विधि ४। । ।१७९।। www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy